वांछित मन्त्र चुनें

आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गम् । प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिन॒: क्रतुं॑ पुन॒त आ॑नु॒षक् ॥

अंग्रेज़ी लिप्यंतरण

ājituraṁ satpatiṁ viśvacarṣaṇiṁ kṛdhi prajāsv ābhagam | pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak ||

पद पाठ

आ॒जि॒ऽतुर॑म् । सत्ऽप॑तिम् । वि॒श्वऽच॑र्षणिम् । कृ॒धि । प्र॒ऽजासु॑ । आऽभ॑गम् । प्र । सु । ति॒र॒ । शची॑भिः॒ । ये । ते॒ । उ॒क्थिनः॑ । क्रतु॑म् । पु॒न॒ते । आ॒नु॒षक् ॥ ८.५३.६

ऋग्वेद » मण्डल:8» सूक्त:53» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:23» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:6